B 322-11 Viyogivilāpakāvya

Manuscript culture infobox

Filmed in: B 322/11
Title: Viyogivilāpakāvya
Dimensions: 24.1 x 6.7 cm x 9 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/7629
Remarks:

Reel No. B 322/11

Inventory No. 88939

Title Viyogivilāpa

Remarks

Author

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.1 x 6.8 cm

Binding Hole

Folios 9

Lines per Folio 4

Foliation figures in the upper left-hand margin of the verso and lower right-hand margin of the verso.

Place of Deposit NAK

Accession No. 5/7629

Manuscript Features

In the 1r has been written some stanza by second hand which is not related to the text.

Excerpts

Beginning

||    || śrīgaṇeśāya namaḥ ||

[[lakṣmīṃ tanotu nitarām itarān apekṣaṃ
aṃgridvayaṃ nigama (!) sāsti śikhāprabālaṃ ||
hairaṃbam aṃburuhaḍaṃvaracauryanighnaṃ
vighnāgribhedaśatadhāradhuraṃdharaṃ naḥ || 1]]

adyāpi tāṃ kanakacaṃpakadāmagaurīṃ
phullāraviṃdavadanāṃ tanuromarājīṃ |
suptothitāṃ (2) madanavihva[[la]]lālasāṅgīṃ
vidhyāṃ pramādagalitām iva ciṃtayāmi || 1 ||

adyāpi tāṃ śaśimukhīṃ navayauvanāḍhyāṃ
pī(na)(3)stanīṃ punar ahaṃ yadi gaurakāṃtīṃ (!) |
paśyāmi manmathaśarānalapīḍitāṃgīṃ
gātrāṇi saṃprati karomi suśītalāni (4) || 2 || (fol. 1v1–4)

End

adyā pi nirmmalaśaracchaśi(2)gaurakāṃtīṃ (!)
ceto muner api haret kim utāsmadīyaṃ ||
vaktraṃ sudhāmayam ahaṃ yadi tat prapadye
(cuṃbya) (3) pibāmy amṛtam acyavate (!) nu yena || 40 ||

adyāpi tāṃ jagati suṃdaralakṣapūrṇe
anyonyam uttama(4)guṇādhigatāṃ prayatne |
anyābhir apy upamituṃ na mayāva (!) śakyaṃ
rūpaṃ tadīyam iti me hṛdayaṃ vi- (fol. 9v1–4)

Microfilm Details

Reel No. B 322/11

Date of Filming not given

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/JU

Date 27-04-2005