B 322-11 Viyogivilāpakāvya
Manuscript culture infobox
Filmed in: B 322/11
Title: Viyogivilāpakāvya
Dimensions: 24.1 x 6.7 cm x 9 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/7629
Remarks:
Reel No. B 322/11
Inventory No. 88939
Title Viyogivilāpa
Remarks
Author
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 24.1 x 6.8 cm
Binding Hole
Folios 9
Lines per Folio 4
Foliation figures in the upper left-hand margin of the verso and lower right-hand margin of the verso.
Place of Deposit NAK
Accession No. 5/7629
Manuscript Features
In the 1r has been written some stanza by second hand which is not related to the text.
Excerpts
Beginning
|| || śrīgaṇeśāya namaḥ ||
[[lakṣmīṃ tanotu nitarām itarān apekṣaṃ
aṃgridvayaṃ nigama (!) sāsti śikhāprabālaṃ ||
hairaṃbam aṃburuhaḍaṃvaracauryanighnaṃ
vighnāgribhedaśatadhāradhuraṃdharaṃ naḥ || 1]]
adyāpi tāṃ kanakacaṃpakadāmagaurīṃ
phullāraviṃdavadanāṃ tanuromarājīṃ |
suptothitāṃ (2) madanavihva[[la]]lālasāṅgīṃ
vidhyāṃ pramādagalitām iva ciṃtayāmi || 1 ||
adyāpi tāṃ śaśimukhīṃ navayauvanāḍhyāṃ
pī(na)(3)stanīṃ punar ahaṃ yadi gaurakāṃtīṃ (!) |
paśyāmi manmathaśarānalapīḍitāṃgīṃ
gātrāṇi saṃprati karomi suśītalāni (4) || 2 || (fol. 1v1–4)
End
adyā pi nirmmalaśaracchaśi(2)gaurakāṃtīṃ (!)
ceto muner api haret kim utāsmadīyaṃ ||
vaktraṃ sudhāmayam ahaṃ yadi tat prapadye
(cuṃbya) (3) pibāmy amṛtam acyavate (!) nu yena || 40 ||
adyāpi tāṃ jagati suṃdaralakṣapūrṇe
anyonyam uttama(4)guṇādhigatāṃ prayatne |
anyābhir apy upamituṃ na mayāva (!) śakyaṃ
rūpaṃ tadīyam iti me hṛdayaṃ vi- (fol. 9v1–4)
Microfilm Details
Reel No. B 322/11
Date of Filming not given
Exposures 10
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/JU
Date 27-04-2005